B 540-29 Pratyaṅgirāstotra

Manuscript culture infobox

Filmed in: B 540/29
Title: Pratyaṅgirāstotra
Dimensions: 17.5 x 13.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1480
Remarks:

Reel No. B 540/29

Inventory No. 55234

Title Pratyaṅgirāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 17.5 x 13.5 cm

Binding Hole

Folios 13

Lines per Folio 10–11

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/1480

Manuscript Features

On the front cover-leaf is written : pratyaṃgīrāstotra

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

oṃ asya śrīprasaṃgirāstotramaṃtrasya māhādeva ṛṣiḥ || anuṣṭupchaṃdaḥ || śrīpratyaṃgirā devatā || hūṃ bījaṃ || svāhā śaktiḥ || hrīṃ kīlakaṃ || mameṣṭasidhyarthe śrīpratyaṃgirā devatā prityarthe jape viniyogaḥ ||

maṃdarasthaṃ sukhāsīnaṃ bhagvaṃtaṃ maheśvaraṃ||
samupāgamya caraṇau pārvatī pṛ[c]chati || 1 ||

devy uvāca ||

dhāraṇī yā mahāvidyā prasaṃgirā mahodayā ||
naranārīhitārthāya ba(!)lānāṃ rakṣaṇāya ca || 2 || (fol. 1v1–8)

End

vidyutkoṭitaḍitdhuni pratinibhāṃ protphūllanetrojvalāṃ
oṁ kānvitapāhikāparivṛtātrighneśasaṃkhyair maṇaiḥ ||
svāṃtalīnamahāstarāṃganikarāṃ ⟨m⟩ānaṃdakaṃdākurāṃ
baṃde haṃ paradevatā hitakarī prasaṃgirāṃ bhāvaye || 1 ||

śrīr astu śubhaṃ bhavatu ayutajapena sarvasiddhi 1 || (fol. 13r7–12)

Microfilm Details

Reel No. B 540/29

Date of Filming 08-11-1973

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 01-02-2011